- स्वप्नः _svapnḥ
- स्वप्नः [स्वप्-भावे नक्]1 Sleeping, sleep; अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् R.12.81;7.61;12.7; Ku. 2.8.-2 A dream, dreaming; स्वप्नेन्द्रजालसदृशः खलु जीवलोकः Śānti.2.2; स्वप्नो नु भाया नु मतिभ्रमो नु Ś.6.1; R.1.6.-3 Sloth, indolence, sleepiness; Ms.9.13;12.33.-4 The state of ignorance (?); भावाद्वैतं क्रियाद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ Baāg.7.15.62.-Comp. -अन्तिकम् consciousness in dream.-अवस्था a state of dreaming.-उपम a.1 resembling a dream.-2 unreal or illusory (like a dream).-कर, -कृत् a. inducing sleep, soporific, narcotic.-गृहम्, -निकेतनम् a sleeping-room, bed-chamber; दुःखेन लोकः परवानिवागात् समुत्सुकः स्वप्ननिकेतनेभ्यः Bk.11.17.-ज a. dreamt.-तन्द्रिता languor produced by drowsiness.-दर्शनम् dream- vision.-दृश् a. dreaming.-दोषः involuntary seminal discharge, pollutio nocturna.-धीगम्य a. perceptible by the intellect only when it is in a state of sleep-like abstraction; रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् Ms.12. 122.-प्रपञ्चः the illusion of sleep, the world appearing in a dream.-विचारः interpretation of dreams.-शीलः a. disposed to sleep, sleepy, drowsy; न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जन Bg.6.16.-सृष्टिः f. the creation of dreams or illusions in sleep.
Sanskrit-English dictionary. 2013.