स्वप्नः _svapnḥ

स्वप्नः _svapnḥ
स्वप्नः [स्वप्-भावे नक्]
1 Sleeping, sleep; अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् R.12.81;7.61;12.7; Ku. 2.8.
-2 A dream, dreaming; स्वप्नेन्द्रजालसदृशः खलु जीवलोकः Śānti.2.2; स्वप्नो नु भाया नु मतिभ्रमो नु Ś.6.1; R.1.6.
-3 Sloth, indolence, sleepiness; Ms.9.13;12.33.
-4 The state of ignorance (?); भावाद्वैतं क्रियाद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ Baāg.7.15.62.
-Comp. -अन्तिकम् consciousness in dream.
-अवस्था a state of dreaming.
-उपम a.
1 resembling a dream.
-2 unreal or illusory (like a dream).
-कर, -कृत् a. inducing sleep, soporific, narcotic.
-गृहम्, -निकेतनम् a sleeping-room, bed-chamber; दुःखेन लोकः परवानिवागात् समुत्सुकः स्वप्ननिकेतनेभ्यः Bk.11.17.
-ज a. dreamt.
-तन्द्रिता languor produced by drowsiness.
-दर्शनम् dream- vision.
-दृश् a. dreaming.
-दोषः involuntary seminal discharge, pollutio nocturna.
-धीगम्य a. perceptible by the intellect only when it is in a state of sleep-like abstraction; रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् Ms.12. 122.
-प्रपञ्चः the illusion of sleep, the world appearing in a dream.
-विचारः interpretation of dreams.
-शीलः a. disposed to sleep, sleepy, drowsy; न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जन Bg.6.16.
-सृष्टिः f. the creation of dreams or illusions in sleep.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”